कृदन्तरूपाणि - परा + रिख् + यङ्लुक् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारेरेखणम्
अनीयर्
परारेरेखणीयः - परारेरेखणीया
ण्वुल्
परारेरेखकः - परारेरेखिका
तुमुँन्
परारेरेखितुम्
तव्य
परारेरेखितव्यः - परारेरेखितव्या
तृच्
परारेरेखिता - परारेरेखित्री
ल्यप्
परारेरिख्य
क्तवतुँ
परारेरिखितवान् - परारेरिखितवती
क्त
परारेरिखितः - परारेरिखिता
शतृँ
परारेरिखन् - परारेरिखती
ण्यत्
परारेरेख्यः - परारेरेख्या
घञ्
परारेरेखः
परारेरिखः - परारेरिखा
परारेरेखा


सनादि प्रत्ययाः

उपसर्गाः