कृदन्तरूपाणि - परा + रिख् + यङ् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारेरिखणम्
अनीयर्
परारेरिखणीयः - परारेरिखणीया
ण्वुल्
परारेरिखकः - परारेरिखिका
तुमुँन्
परारेरिखितुम्
तव्य
परारेरिखितव्यः - परारेरिखितव्या
तृच्
परारेरिखिता - परारेरिखित्री
ल्यप्
परारेरिख्य
क्तवतुँ
परारेरिखितवान् - परारेरिखितवती
क्त
परारेरिखितः - परारेरिखिता
शानच्
परारेरिख्यमाणः - परारेरिख्यमाणा
यत्
परारेरिख्यः - परारेरिख्या
घञ्
परारेरिखः
परारेरिखा


सनादि प्रत्ययाः

उपसर्गाः