कृदन्तरूपाणि - परा + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारेखणम्
अनीयर्
परारेखणीयः - परारेखणीया
ण्वुल्
परारेखकः - परारेखिका
तुमुँन्
परारेखितुम्
तव्य
परारेखितव्यः - परारेखितव्या
तृच्
परारेखिता - परारेखित्री
ल्यप्
परारिख्य
क्तवतुँ
परारिखितवान् - परारिखितवती
क्त
परारिखितः - परारिखिता
शतृँ
परारेखन् - परारेखन्ती
ण्यत्
परारेख्यः - परारेख्या
घञ्
परारेखः
परारिखः - परारिखा
अङ्
परारेखा


सनादि प्रत्ययाः

उपसर्गाः