कृदन्तरूपाणि - अभि + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेखणम्
अनीयर्
अभिरेखणीयः - अभिरेखणीया
ण्वुल्
अभिरेखकः - अभिरेखिका
तुमुँन्
अभिरेखितुम्
तव्य
अभिरेखितव्यः - अभिरेखितव्या
तृच्
अभिरेखिता - अभिरेखित्री
ल्यप्
अभिरिख्य
क्तवतुँ
अभिरिखितवान् - अभिरिखितवती
क्त
अभिरिखितः - अभिरिखिता
शतृँ
अभिरेखन् - अभिरेखन्ती
ण्यत्
अभिरेख्यः - अभिरेख्या
घञ्
अभिरेखः
अभिरिखः - अभिरिखा
अङ्
अभिरेखा


सनादि प्रत्ययाः

उपसर्गाः