कृदन्तरूपाणि - प्र + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररेखणम्
अनीयर्
प्ररेखणीयः - प्ररेखणीया
ण्वुल्
प्ररेखकः - प्ररेखिका
तुमुँन्
प्ररेखितुम्
तव्य
प्ररेखितव्यः - प्ररेखितव्या
तृच्
प्ररेखिता - प्ररेखित्री
ल्यप्
प्ररिख्य
क्तवतुँ
प्ररिखितवान् - प्ररिखितवती
क्त
प्ररिखितः - प्ररिखिता
शतृँ
प्ररेखन् - प्ररेखन्ती
ण्यत्
प्ररेख्यः - प्ररेख्या
घञ्
प्ररेखः
प्ररिखः - प्ररिखा
अङ्
प्ररेखा


सनादि प्रत्ययाः

उपसर्गाः