कृदन्तरूपाणि - प्र + रिख् + सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिरिखिषणम् / प्ररिरेखिषणम्
अनीयर्
प्ररिरिखिषणीयः / प्ररिरेखिषणीयः - प्ररिरिखिषणीया / प्ररिरेखिषणीया
ण्वुल्
प्ररिरिखिषकः / प्ररिरेखिषकः - प्ररिरिखिषिका / प्ररिरेखिषिका
तुमुँन्
प्ररिरिखिषितुम् / प्ररिरेखिषितुम्
तव्य
प्ररिरिखिषितव्यः / प्ररिरेखिषितव्यः - प्ररिरिखिषितव्या / प्ररिरेखिषितव्या
तृच्
प्ररिरिखिषिता / प्ररिरेखिषिता - प्ररिरिखिषित्री / प्ररिरेखिषित्री
ल्यप्
प्ररिरिखिष्य / प्ररिरेखिष्य
क्तवतुँ
प्ररिरिखिषितवान् / प्ररिरेखिषितवान् - प्ररिरिखिषितवती / प्ररिरेखिषितवती
क्त
प्ररिरिखिषितः / प्ररिरेखिषितः - प्ररिरिखिषिता / प्ररिरेखिषिता
शतृँ
प्ररिरिखिषन् / प्ररिरेखिषन् - प्ररिरिखिषन्ती / प्ररिरेखिषन्ती
यत्
प्ररिरिखिष्यः / प्ररिरेखिष्यः - प्ररिरिखिष्या / प्ररिरेखिष्या
अच्
प्ररिरिखिषः / प्ररिरेखिषः - प्ररिरिखिषा - प्ररिरेखिषा
घञ्
प्ररिरिखिषः / प्ररिरेखिषः
प्ररिरिखिषा / प्ररिरेखिषा


सनादि प्रत्ययाः

उपसर्गाः