कृदन्तरूपाणि - अप + रिख् + सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपरिरिखिषणम् / अपरिरेखिषणम्
अनीयर्
अपरिरिखिषणीयः / अपरिरेखिषणीयः - अपरिरिखिषणीया / अपरिरेखिषणीया
ण्वुल्
अपरिरिखिषकः / अपरिरेखिषकः - अपरिरिखिषिका / अपरिरेखिषिका
तुमुँन्
अपरिरिखिषितुम् / अपरिरेखिषितुम्
तव्य
अपरिरिखिषितव्यः / अपरिरेखिषितव्यः - अपरिरिखिषितव्या / अपरिरेखिषितव्या
तृच्
अपरिरिखिषिता / अपरिरेखिषिता - अपरिरिखिषित्री / अपरिरेखिषित्री
ल्यप्
अपरिरिखिष्य / अपरिरेखिष्य
क्तवतुँ
अपरिरिखिषितवान् / अपरिरेखिषितवान् - अपरिरिखिषितवती / अपरिरेखिषितवती
क्त
अपरिरिखिषितः / अपरिरेखिषितः - अपरिरिखिषिता / अपरिरेखिषिता
शतृँ
अपरिरिखिषन् / अपरिरेखिषन् - अपरिरिखिषन्ती / अपरिरेखिषन्ती
यत्
अपरिरिखिष्यः / अपरिरेखिष्यः - अपरिरिखिष्या / अपरिरेखिष्या
अच्
अपरिरिखिषः / अपरिरेखिषः - अपरिरिखिषा - अपरिरेखिषा
घञ्
अपरिरिखिषः / अपरिरेखिषः
अपरिरिखिषा / अपरिरेखिषा


सनादि प्रत्ययाः

उपसर्गाः