कृदन्तरूपाणि - अव + रिख् + सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिरिखिषणम् / अवरिरेखिषणम्
अनीयर्
अवरिरिखिषणीयः / अवरिरेखिषणीयः - अवरिरिखिषणीया / अवरिरेखिषणीया
ण्वुल्
अवरिरिखिषकः / अवरिरेखिषकः - अवरिरिखिषिका / अवरिरेखिषिका
तुमुँन्
अवरिरिखिषितुम् / अवरिरेखिषितुम्
तव्य
अवरिरिखिषितव्यः / अवरिरेखिषितव्यः - अवरिरिखिषितव्या / अवरिरेखिषितव्या
तृच्
अवरिरिखिषिता / अवरिरेखिषिता - अवरिरिखिषित्री / अवरिरेखिषित्री
ल्यप्
अवरिरिखिष्य / अवरिरेखिष्य
क्तवतुँ
अवरिरिखिषितवान् / अवरिरेखिषितवान् - अवरिरिखिषितवती / अवरिरेखिषितवती
क्त
अवरिरिखिषितः / अवरिरेखिषितः - अवरिरिखिषिता / अवरिरेखिषिता
शतृँ
अवरिरिखिषन् / अवरिरेखिषन् - अवरिरिखिषन्ती / अवरिरेखिषन्ती
यत्
अवरिरिखिष्यः / अवरिरेखिष्यः - अवरिरिखिष्या / अवरिरेखिष्या
अच्
अवरिरिखिषः / अवरिरेखिषः - अवरिरिखिषा - अवरिरेखिषा
घञ्
अवरिरिखिषः / अवरिरेखिषः
अवरिरिखिषा / अवरिरेखिषा


सनादि प्रत्ययाः

उपसर्गाः