कृदन्तरूपाणि - अव + रिख् + णिच् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरेखणम्
अनीयर्
अवरेखणीयः - अवरेखणीया
ण्वुल्
अवरेखकः - अवरेखिका
तुमुँन्
अवरेखयितुम्
तव्य
अवरेखयितव्यः - अवरेखयितव्या
तृच्
अवरेखयिता - अवरेखयित्री
ल्यप्
अवरेख्य
क्तवतुँ
अवरेखितवान् - अवरेखितवती
क्त
अवरेखितः - अवरेखिता
शतृँ
अवरेखयन् - अवरेखयन्ती
शानच्
अवरेखयमाणः - अवरेखयमाणा
यत्
अवरेख्यः - अवरेख्या
अच्
अवरेखः - अवरेखा
युच्
अवरेखणा


सनादि प्रत्ययाः

उपसर्गाः