कृदन्तरूपाणि - रिख् + णिच् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेखणम्
अनीयर्
रेखणीयः - रेखणीया
ण्वुल्
रेखकः - रेखिका
तुमुँन्
रेखयितुम्
तव्य
रेखयितव्यः - रेखयितव्या
तृच्
रेखयिता - रेखयित्री
क्त्वा
रेखयित्वा
क्तवतुँ
रेखितवान् - रेखितवती
क्त
रेखितः - रेखिता
शतृँ
रेखयन् - रेखयन्ती
शानच्
रेखयमाणः - रेखयमाणा
यत्
रेख्यः - रेख्या
अच्
रेखः - रेखा
युच्
रेखणा


सनादि प्रत्ययाः

उपसर्गाः