कृदन्तरूपाणि - रिख् + सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरिखिषणम् / रिरेखिषणम्
अनीयर्
रिरिखिषणीयः / रिरेखिषणीयः - रिरिखिषणीया / रिरेखिषणीया
ण्वुल्
रिरिखिषकः / रिरेखिषकः - रिरिखिषिका / रिरेखिषिका
तुमुँन्
रिरिखिषितुम् / रिरेखिषितुम्
तव्य
रिरिखिषितव्यः / रिरेखिषितव्यः - रिरिखिषितव्या / रिरेखिषितव्या
तृच्
रिरिखिषिता / रिरेखिषिता - रिरिखिषित्री / रिरेखिषित्री
क्त्वा
रिरिखिषित्वा / रिरेखिषित्वा
क्तवतुँ
रिरिखिषितवान् / रिरेखिषितवान् - रिरिखिषितवती / रिरेखिषितवती
क्त
रिरिखिषितः / रिरेखिषितः - रिरिखिषिता / रिरेखिषिता
शतृँ
रिरिखिषन् / रिरेखिषन् - रिरिखिषन्ती / रिरेखिषन्ती
यत्
रिरिखिष्यः / रिरेखिष्यः - रिरिखिष्या / रिरेखिष्या
अच्
रिरिखिषः / रिरेखिषः - रिरिखिषा - रिरेखिषा
घञ्
रिरिखिषः / रिरेखिषः
रिरिखिषा / रिरेखिषा


सनादि प्रत्ययाः

उपसर्गाः