कृदन्तरूपाणि - रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेखयिषणम्
अनीयर्
रिरेखयिषणीयः - रिरेखयिषणीया
ण्वुल्
रिरेखयिषकः - रिरेखयिषिका
तुमुँन्
रिरेखयिषितुम्
तव्य
रिरेखयिषितव्यः - रिरेखयिषितव्या
तृच्
रिरेखयिषिता - रिरेखयिषित्री
क्त्वा
रिरेखयिषित्वा
क्तवतुँ
रिरेखयिषितवान् - रिरेखयिषितवती
क्त
रिरेखयिषितः - रिरेखयिषिता
शतृँ
रिरेखयिषन् - रिरेखयिषन्ती
शानच्
रिरेखयिषमाणः - रिरेखयिषमाणा
यत्
रिरेखयिष्यः - रिरेखयिष्या
अच्
रिरेखयिषः - रिरेखयिषा
घञ्
रिरेखयिषः
रिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः