कृदन्तरूपाणि - प्र + रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिरेखयिषणम्
अनीयर्
प्ररिरेखयिषणीयः - प्ररिरेखयिषणीया
ण्वुल्
प्ररिरेखयिषकः - प्ररिरेखयिषिका
तुमुँन्
प्ररिरेखयिषितुम्
तव्य
प्ररिरेखयिषितव्यः - प्ररिरेखयिषितव्या
तृच्
प्ररिरेखयिषिता - प्ररिरेखयिषित्री
ल्यप्
प्ररिरेखयिष्य
क्तवतुँ
प्ररिरेखयिषितवान् - प्ररिरेखयिषितवती
क्त
प्ररिरेखयिषितः - प्ररिरेखयिषिता
शतृँ
प्ररिरेखयिषन् - प्ररिरेखयिषन्ती
शानच्
प्ररिरेखयिषमाणः - प्ररिरेखयिषमाणा
यत्
प्ररिरेखयिष्यः - प्ररिरेखयिष्या
अच्
प्ररिरेखयिषः - प्ररिरेखयिषा
घञ्
प्ररिरेखयिषः
प्ररिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः