कृदन्तरूपाणि - अप + रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपरिरेखयिषणम्
अनीयर्
अपरिरेखयिषणीयः - अपरिरेखयिषणीया
ण्वुल्
अपरिरेखयिषकः - अपरिरेखयिषिका
तुमुँन्
अपरिरेखयिषितुम्
तव्य
अपरिरेखयिषितव्यः - अपरिरेखयिषितव्या
तृच्
अपरिरेखयिषिता - अपरिरेखयिषित्री
ल्यप्
अपरिरेखयिष्य
क्तवतुँ
अपरिरेखयिषितवान् - अपरिरेखयिषितवती
क्त
अपरिरेखयिषितः - अपरिरेखयिषिता
शतृँ
अपरिरेखयिषन् - अपरिरेखयिषन्ती
शानच्
अपरिरेखयिषमाणः - अपरिरेखयिषमाणा
यत्
अपरिरेखयिष्यः - अपरिरेखयिष्या
अच्
अपरिरेखयिषः - अपरिरेखयिषा
घञ्
अपरिरेखयिषः
अपरिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः