कृदन्तरूपाणि - परा + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारयिषणम्
अनीयर्
परारयिषणीयः - परारयिषणीया
ण्वुल्
परारयिषकः - परारयिषिका
तुमुँन्
परारयिषितुम्
तव्य
परारयिषितव्यः - परारयिषितव्या
तृच्
परारयिषिता - परारयिषित्री
ल्यप्
परारयिष्य
क्तवतुँ
परारयिषितवान् - परारयिषितवती
क्त
परारयिषितः - परारयिषिता
शतृँ
परारयिषत् / परारयिषद् - परारयिषन्ती
यत्
परारयिष्यः - परारयिष्या
अच्
परारयिषः - परारयिषा
घञ्
परारयिषः
परारयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः