कृदन्तरूपाणि - उत् + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रयिषणम्
अनीयर्
उद्रयिषणीयः - उद्रयिषणीया
ण्वुल्
उद्रयिषकः - उद्रयिषिका
तुमुँन्
उद्रयिषितुम्
तव्य
उद्रयिषितव्यः - उद्रयिषितव्या
तृच्
उद्रयिषिता - उद्रयिषित्री
ल्यप्
उद्रयिष्य
क्तवतुँ
उद्रयिषितवान् - उद्रयिषितवती
क्त
उद्रयिषितः - उद्रयिषिता
शतृँ
उद्रयिषत् / उद्रयिषद् - उद्रयिषन्ती
यत्
उद्रयिष्यः - उद्रयिष्या
अच्
उद्रयिषः - उद्रयिषा
घञ्
उद्रयिषः
उद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः