कृदन्तरूपाणि - प्र + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररयिषणम्
अनीयर्
प्ररयिषणीयः - प्ररयिषणीया
ण्वुल्
प्ररयिषकः - प्ररयिषिका
तुमुँन्
प्ररयिषितुम्
तव्य
प्ररयिषितव्यः - प्ररयिषितव्या
तृच्
प्ररयिषिता - प्ररयिषित्री
ल्यप्
प्ररयिष्य
क्तवतुँ
प्ररयिषितवान् - प्ररयिषितवती
क्त
प्ररयिषितः - प्ररयिषिता
शतृँ
प्ररयिषत् / प्ररयिषद् - प्ररयिषन्ती
यत्
प्ररयिष्यः - प्ररयिष्या
अच्
प्ररयिषः - प्ररयिषा
घञ्
प्ररयिषः
प्ररयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः