कृदन्तरूपाणि - अपि + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरयिषणम्
अनीयर्
अपिरयिषणीयः - अपिरयिषणीया
ण्वुल्
अपिरयिषकः - अपिरयिषिका
तुमुँन्
अपिरयिषितुम्
तव्य
अपिरयिषितव्यः - अपिरयिषितव्या
तृच्
अपिरयिषिता - अपिरयिषित्री
ल्यप्
अपिरयिष्य
क्तवतुँ
अपिरयिषितवान् - अपिरयिषितवती
क्त
अपिरयिषितः - अपिरयिषिता
शतृँ
अपिरयिषत् / अपिरयिषद् - अपिरयिषन्ती
यत्
अपिरयिष्यः - अपिरयिष्या
अच्
अपिरयिषः - अपिरयिषा
घञ्
अपिरयिषः
अपिरयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः