कृदन्तरूपाणि - अधि + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरयिषणम्
अनीयर्
अधिरयिषणीयः - अधिरयिषणीया
ण्वुल्
अधिरयिषकः - अधिरयिषिका
तुमुँन्
अधिरयिषितुम्
तव्य
अधिरयिषितव्यः - अधिरयिषितव्या
तृच्
अधिरयिषिता - अधिरयिषित्री
ल्यप्
अधिरयिष्य
क्तवतुँ
अधिरयिषितवान् - अधिरयिषितवती
क्त
अधिरयिषितः - अधिरयिषिता
शतृँ
अधिरयिषत् / अधिरयिषद् - अधिरयिषन्ती
यत्
अधिरयिष्यः - अधिरयिष्या
अच्
अधिरयिषः - अधिरयिषा
घञ्
अधिरयिषः
अधिरयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः