कृदन्तरूपाणि - वि + ऋ + सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरयिषणम्
अनीयर्
विरयिषणीयः - विरयिषणीया
ण्वुल्
विरयिषकः - विरयिषिका
तुमुँन्
विरयिषितुम्
तव्य
विरयिषितव्यः - विरयिषितव्या
तृच्
विरयिषिता - विरयिषित्री
ल्यप्
विरयिष्य
क्तवतुँ
विरयिषितवान् - विरयिषितवती
क्त
विरयिषितः - विरयिषिता
शतृँ
विरयिषत् / विरयिषद् - विरयिषन्ती
यत्
विरयिष्यः - विरयिष्या
अच्
विरयिषः - विरयिषा
घञ्
विरयिषः
विरयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः