कृदन्तरूपाणि - परा + ऋ - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारणम्
अनीयर्
परारणीयः - परारणीया
ण्वुल्
परारकः - परारिका
तुमुँन्
परार्तुम्
तव्य
परार्तव्यः - परार्तव्या
तृच्
परार्ता - परार्त्री
ल्यप्
परार्त्य
क्तवतुँ
परार्तवान् - परार्तवती
क्त
परार्तः - परार्ता
शतृँ
परेय्रत् / परेय्रद् - परेय्रती
ण्यत्
परार्यः - परार्या
अच्
परारः - परारा
घञ्
परारः
क्तिन्
परार्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः