कृदन्तरूपाणि - परा + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोर्णवनम्
अनीयर्
परोर्णवनीयः - परोर्णवनीया
ण्वुल्
परोर्णावकः - परोर्णाविका
तुमुँन्
परोर्णुवितुम् / परोर्णवितुम्
तव्य
परोर्णुवितव्यः / परोर्णवितव्यः - परोर्णुवितव्या / परोर्णवितव्या
तृच्
परोर्णुविता / परोर्णविता - परोर्णुवित्री / परोर्णवित्री
ल्यप्
परोर्णुत्य
क्तवतुँ
परोर्णुतवान् - परोर्णुतवती
क्त
परोर्णुतः - परोर्णुता
शतृँ
परोर्णुवन् - परोर्णुवती
शानच्
परोर्णुवानः - परोर्णुवाना
यत्
परोर्णव्यः - परोर्णव्या
ण्यत्
परोर्णाव्यः - परोर्णाव्या
अच्
परोर्णवः - परोर्णवा
अप्
परोर्णवः
क्तिन्
परोर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः