कृदन्तरूपाणि - अपि + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यूर्णवनम्
अनीयर्
अप्यूर्णवनीयः - अप्यूर्णवनीया
ण्वुल्
अप्यूर्णावकः - अप्यूर्णाविका
तुमुँन्
अप्यूर्णुवितुम् / अप्यूर्णवितुम्
तव्य
अप्यूर्णुवितव्यः / अप्यूर्णवितव्यः - अप्यूर्णुवितव्या / अप्यूर्णवितव्या
तृच्
अप्यूर्णुविता / अप्यूर्णविता - अप्यूर्णुवित्री / अप्यूर्णवित्री
ल्यप्
अप्यूर्णुत्य
क्तवतुँ
अप्यूर्णुतवान् - अप्यूर्णुतवती
क्त
अप्यूर्णुतः - अप्यूर्णुता
शतृँ
अप्यूर्णुवन् - अप्यूर्णुवती
शानच्
अप्यूर्णुवानः - अप्यूर्णुवाना
यत्
अप्यूर्णव्यः - अप्यूर्णव्या
ण्यत्
अप्यूर्णाव्यः - अप्यूर्णाव्या
अच्
अप्यूर्णवः - अप्यूर्णवा
अप्
अप्यूर्णवः
क्तिन्
अप्यूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः