कृदन्तरूपाणि - अति + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यूर्णवनम्
अनीयर्
अत्यूर्णवनीयः - अत्यूर्णवनीया
ण्वुल्
अत्यूर्णावकः - अत्यूर्णाविका
तुमुँन्
अत्यूर्णुवितुम् / अत्यूर्णवितुम्
तव्य
अत्यूर्णुवितव्यः / अत्यूर्णवितव्यः - अत्यूर्णुवितव्या / अत्यूर्णवितव्या
तृच्
अत्यूर्णुविता / अत्यूर्णविता - अत्यूर्णुवित्री / अत्यूर्णवित्री
ल्यप्
अत्यूर्णुत्य
क्तवतुँ
अत्यूर्णुतवान् - अत्यूर्णुतवती
क्त
अत्यूर्णुतः - अत्यूर्णुता
शतृँ
अत्यूर्णुवन् - अत्यूर्णुवती
शानच्
अत्यूर्णुवानः - अत्यूर्णुवाना
यत्
अत्यूर्णव्यः - अत्यूर्णव्या
ण्यत्
अत्यूर्णाव्यः - अत्यूर्णाव्या
अच्
अत्यूर्णवः - अत्यूर्णवा
अप्
अत्यूर्णवः
क्तिन्
अत्यूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः