कृदन्तरूपाणि - दुस् + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरूर्णवनम्
अनीयर्
दुरूर्णवनीयः - दुरूर्णवनीया
ण्वुल्
दुरूर्णावकः - दुरूर्णाविका
तुमुँन्
दुरूर्णुवितुम् / दुरूर्णवितुम्
तव्य
दुरूर्णुवितव्यः / दुरूर्णवितव्यः - दुरूर्णुवितव्या / दुरूर्णवितव्या
तृच्
दुरूर्णुविता / दुरूर्णविता - दुरूर्णुवित्री / दुरूर्णवित्री
ल्यप्
दुरूर्णुत्य
क्तवतुँ
दुरूर्णुतवान् - दुरूर्णुतवती
क्त
दुरूर्णुतः - दुरूर्णुता
शतृँ
दुरूर्णुवन् - दुरूर्णुवती
शानच्
दुरूर्णुवानः - दुरूर्णुवाना
यत्
दुरूर्णव्यः - दुरूर्णव्या
ण्यत्
दुरूर्णाव्यः - दुरूर्णाव्या
अच्
दुरूर्णवः - दुरूर्णवा
अप्
दुरूर्णवः
क्तिन्
दुरूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः