कृदन्तरूपाणि - नि + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यूर्णवनम्
अनीयर्
न्यूर्णवनीयः - न्यूर्णवनीया
ण्वुल्
न्यूर्णावकः - न्यूर्णाविका
तुमुँन्
न्यूर्णुवितुम् / न्यूर्णवितुम्
तव्य
न्यूर्णुवितव्यः / न्यूर्णवितव्यः - न्यूर्णुवितव्या / न्यूर्णवितव्या
तृच्
न्यूर्णुविता / न्यूर्णविता - न्यूर्णुवित्री / न्यूर्णवित्री
ल्यप्
न्यूर्णुत्य
क्तवतुँ
न्यूर्णुतवान् - न्यूर्णुतवती
क्त
न्यूर्णुतः - न्यूर्णुता
शतृँ
न्यूर्णुवन् - न्यूर्णुवती
शानच्
न्यूर्णुवानः - न्यूर्णुवाना
यत्
न्यूर्णव्यः - न्यूर्णव्या
ण्यत्
न्यूर्णाव्यः - न्यूर्णाव्या
अच्
न्यूर्णवः - न्यूर्णवा
अप्
न्यूर्णवः
क्तिन्
न्यूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः