कृदन्तरूपाणि - अभि + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यूर्णवनम्
अनीयर्
अभ्यूर्णवनीयः - अभ्यूर्णवनीया
ण्वुल्
अभ्यूर्णावकः - अभ्यूर्णाविका
तुमुँन्
अभ्यूर्णुवितुम् / अभ्यूर्णवितुम्
तव्य
अभ्यूर्णुवितव्यः / अभ्यूर्णवितव्यः - अभ्यूर्णुवितव्या / अभ्यूर्णवितव्या
तृच्
अभ्यूर्णुविता / अभ्यूर्णविता - अभ्यूर्णुवित्री / अभ्यूर्णवित्री
ल्यप्
अभ्यूर्णुत्य
क्तवतुँ
अभ्यूर्णुतवान् - अभ्यूर्णुतवती
क्त
अभ्यूर्णुतः - अभ्यूर्णुता
शतृँ
अभ्यूर्णुवन् - अभ्यूर्णुवती
शानच्
अभ्यूर्णुवानः - अभ्यूर्णुवाना
यत्
अभ्यूर्णव्यः - अभ्यूर्णव्या
ण्यत्
अभ्यूर्णाव्यः - अभ्यूर्णाव्या
अच्
अभ्यूर्णवः - अभ्यूर्णवा
अप्
अभ्यूर्णवः
क्तिन्
अभ्यूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः