कृदन्तरूपाणि - प्रति + ऊर्णु - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यूर्णवनम्
अनीयर्
प्रत्यूर्णवनीयः - प्रत्यूर्णवनीया
ण्वुल्
प्रत्यूर्णावकः - प्रत्यूर्णाविका
तुमुँन्
प्रत्यूर्णुवितुम् / प्रत्यूर्णवितुम्
तव्य
प्रत्यूर्णुवितव्यः / प्रत्यूर्णवितव्यः - प्रत्यूर्णुवितव्या / प्रत्यूर्णवितव्या
तृच्
प्रत्यूर्णुविता / प्रत्यूर्णविता - प्रत्यूर्णुवित्री / प्रत्यूर्णवित्री
ल्यप्
प्रत्यूर्णुत्य
क्तवतुँ
प्रत्यूर्णुतवान् - प्रत्यूर्णुतवती
क्त
प्रत्यूर्णुतः - प्रत्यूर्णुता
शतृँ
प्रत्यूर्णुवन् - प्रत्यूर्णुवती
शानच्
प्रत्यूर्णुवानः - प्रत्यूर्णुवाना
यत्
प्रत्यूर्णव्यः - प्रत्यूर्णव्या
ण्यत्
प्रत्यूर्णाव्यः - प्रत्यूर्णाव्या
अच्
प्रत्यूर्णवः - प्रत्यूर्णवा
अप्
प्रत्यूर्णवः
क्तिन्
प्रत्यूर्णुतिः


सनादि प्रत्ययाः

उपसर्गाः