कृदन्तरूपाणि - नि + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमङ्कनम्
अनीयर्
निमङ्कनीयः - निमङ्कनीया
ण्वुल्
निमङ्ककः - निमङ्किका
तुमुँन्
निमङ्कितुम्
तव्य
निमङ्कितव्यः - निमङ्कितव्या
तृच्
निमङ्किता - निमङ्कित्री
ल्यप्
निमङ्क्य
क्तवतुँ
निमङ्कितवान् - निमङ्कितवती
क्त
निमङ्कितः - निमङ्किता
शानच्
निमङ्कमानः - निमङ्कमाना
ण्यत्
निमङ्क्यः - निमङ्क्या
अच्
निमङ्कः - निमङ्का
घञ्
निमङ्कः
निमङ्का


सनादि प्रत्ययाः

उपसर्गाः