कृदन्तरूपाणि - नि + मङ्क् + यङ् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामङ्कनम्
अनीयर्
निमामङ्कनीयः - निमामङ्कनीया
ण्वुल्
निमामङ्ककः - निमामङ्किका
तुमुँन्
निमामङ्क्ययितुम्
तव्य
निमामङ्क्ययितव्यः - निमामङ्क्ययितव्या
तृच्
निमामङ्क्ययिता - निमामङ्क्ययित्री
ल्यप्
निमामङ्क्य
क्तवतुँ
निमामङ्क्यितवान् - निमामङ्क्यितवती
क्त
निमामङ्क्यितः - निमामङ्क्यिता
शतृँ
निमामङ्क्ययन् - निमामङ्क्ययन्ती
शानच्
निमामङ्क्ययमानः - निमामङ्क्ययमाना
यत्
निमामङ्क्यः - निमामङ्क्या
अच्
निमामङ्कः - निमामङ्का
निमामङ्का


सनादि प्रत्ययाः

उपसर्गाः