कृदन्तरूपाणि - नि + मङ्क् + यङ् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामङ्क्येषणम्
अनीयर्
निमामङ्क्येषणीयः - निमामङ्क्येषणीया
ण्वुल्
निमामङ्क्येषकः - निमामङ्क्येषिका
तुमुँन्
निमामङ्क्येषयितुम्
तव्य
निमामङ्क्येषयितव्यः - निमामङ्क्येषयितव्या
तृच्
निमामङ्क्येषयिता - निमामङ्क्येषयित्री
ल्यप्
निमामङ्क्येष्य
क्तवतुँ
निमामङ्क्येषितवान् - निमामङ्क्येषितवती
क्त
निमामङ्क्येषितः - निमामङ्क्येषिता
शतृँ
निमामङ्क्येषयन् - निमामङ्क्येषयन्ती
शानच्
निमामङ्क्येषयमाणः - निमामङ्क्येषयमाणा
यत्
निमामङ्क्येष्यः - निमामङ्क्येष्या
अच्
निमामङ्क्येषः - निमामङ्क्येषा
घञ्
निमामङ्क्येषः
निमामङ्क्येषा


सनादि प्रत्ययाः

उपसर्गाः