कृदन्तरूपाणि - प्रति + मङ्क् + यङ् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमामङ्क्येषणम्
अनीयर्
प्रतिमामङ्क्येषणीयः - प्रतिमामङ्क्येषणीया
ण्वुल्
प्रतिमामङ्क्येषकः - प्रतिमामङ्क्येषिका
तुमुँन्
प्रतिमामङ्क्येषयितुम्
तव्य
प्रतिमामङ्क्येषयितव्यः - प्रतिमामङ्क्येषयितव्या
तृच्
प्रतिमामङ्क्येषयिता - प्रतिमामङ्क्येषयित्री
ल्यप्
प्रतिमामङ्क्येष्य
क्तवतुँ
प्रतिमामङ्क्येषितवान् - प्रतिमामङ्क्येषितवती
क्त
प्रतिमामङ्क्येषितः - प्रतिमामङ्क्येषिता
शतृँ
प्रतिमामङ्क्येषयन् - प्रतिमामङ्क्येषयन्ती
शानच्
प्रतिमामङ्क्येषयमाणः - प्रतिमामङ्क्येषयमाणा
यत्
प्रतिमामङ्क्येष्यः - प्रतिमामङ्क्येष्या
अच्
प्रतिमामङ्क्येषः - प्रतिमामङ्क्येषा
घञ्
प्रतिमामङ्क्येषः
प्रतिमामङ्क्येषा


सनादि प्रत्ययाः

उपसर्गाः