कृदन्तरूपाणि - प्रति + मङ्क् + णिच् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमिमङ्कयिषणम्
अनीयर्
प्रतिमिमङ्कयिषणीयः - प्रतिमिमङ्कयिषणीया
ण्वुल्
प्रतिमिमङ्कयिषकः - प्रतिमिमङ्कयिषिका
तुमुँन्
प्रतिमिमङ्कयिषयितुम्
तव्य
प्रतिमिमङ्कयिषयितव्यः - प्रतिमिमङ्कयिषयितव्या
तृच्
प्रतिमिमङ्कयिषयिता - प्रतिमिमङ्कयिषयित्री
ल्यप्
प्रतिमिमङ्कयिषय्य
क्तवतुँ
प्रतिमिमङ्कयिषितवान् - प्रतिमिमङ्कयिषितवती
क्त
प्रतिमिमङ्कयिषितः - प्रतिमिमङ्कयिषिता
शतृँ
प्रतिमिमङ्कयिषयन् - प्रतिमिमङ्कयिषयन्ती
शानच्
प्रतिमिमङ्कयिषयमाणः - प्रतिमिमङ्कयिषयमाणा
यत्
प्रतिमिमङ्कयिष्यः - प्रतिमिमङ्कयिष्या
अच्
प्रतिमिमङ्कयिषः - प्रतिमिमङ्कयिषा
प्रतिमिमङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः