कृदन्तरूपाणि - परा + मङ्क् + यङ् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामामङ्कणम् / परामामङ्कनम्
अनीयर्
परामामङ्कणीयः / परामामङ्कनीयः - परामामङ्कणीया / परामामङ्कनीया
ण्वुल्
परामामङ्ककः - परामामङ्किका
तुमुँन्
परामामङ्क्ययितुम्
तव्य
परामामङ्क्ययितव्यः - परामामङ्क्ययितव्या
तृच्
परामामङ्क्ययिता - परामामङ्क्ययित्री
ल्यप्
परामामङ्क्य
क्तवतुँ
परामामङ्क्यितवान् - परामामङ्क्यितवती
क्त
परामामङ्क्यितः - परामामङ्क्यिता
शतृँ
परामामङ्क्ययन् - परामामङ्क्ययन्ती
शानच्
परामामङ्क्ययमाणः / परामामङ्क्ययमानः - परामामङ्क्ययमाणा / परामामङ्क्ययमाना
यत्
परामामङ्क्यः - परामामङ्क्या
अच्
परामामङ्कः - परामामङ्का
परामामङ्का


सनादि प्रत्ययाः

उपसर्गाः