कृदन्तरूपाणि - सम् + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मङ्कनम् / संमङ्कनम्
अनीयर्
सम्मङ्कनीयः / संमङ्कनीयः - सम्मङ्कनीया / संमङ्कनीया
ण्वुल्
सम्मङ्ककः / संमङ्ककः - सम्मङ्किका / संमङ्किका
तुमुँन्
सम्मङ्कितुम् / संमङ्कितुम्
तव्य
सम्मङ्कितव्यः / संमङ्कितव्यः - सम्मङ्कितव्या / संमङ्कितव्या
तृच्
सम्मङ्किता / संमङ्किता - सम्मङ्कित्री / संमङ्कित्री
ल्यप्
सम्मङ्क्य / संमङ्क्य
क्तवतुँ
सम्मङ्कितवान् / संमङ्कितवान् - सम्मङ्कितवती / संमङ्कितवती
क्त
सम्मङ्कितः / संमङ्कितः - सम्मङ्किता / संमङ्किता
शानच्
सम्मङ्कमानः / संमङ्कमानः - सम्मङ्कमाना / संमङ्कमाना
ण्यत्
सम्मङ्क्यः / संमङ्क्यः - सम्मङ्क्या / संमङ्क्या
अच्
सम्मङ्कः / संमङ्कः - सम्मङ्का - संमङ्का
घञ्
सम्मङ्कः / संमङ्कः
सम्मङ्का / संमङ्का


सनादि प्रत्ययाः

उपसर्गाः