कृदन्तरूपाणि - उत् + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मङ्कनम् / उद्मङ्कनम्
अनीयर्
उन्मङ्कनीयः / उद्मङ्कनीयः - उन्मङ्कनीया / उद्मङ्कनीया
ण्वुल्
उन्मङ्ककः / उद्मङ्ककः - उन्मङ्किका / उद्मङ्किका
तुमुँन्
उन्मङ्कितुम् / उद्मङ्कितुम्
तव्य
उन्मङ्कितव्यः / उद्मङ्कितव्यः - उन्मङ्कितव्या / उद्मङ्कितव्या
तृच्
उन्मङ्किता / उद्मङ्किता - उन्मङ्कित्री / उद्मङ्कित्री
ल्यप्
उन्मङ्क्य / उद्मङ्क्य
क्तवतुँ
उन्मङ्कितवान् / उद्मङ्कितवान् - उन्मङ्कितवती / उद्मङ्कितवती
क्त
उन्मङ्कितः / उद्मङ्कितः - उन्मङ्किता / उद्मङ्किता
शानच्
उन्मङ्कमानः / उद्मङ्कमानः - उन्मङ्कमाना / उद्मङ्कमाना
ण्यत्
उन्मङ्क्यः / उद्मङ्क्यः - उन्मङ्क्या / उद्मङ्क्या
अच्
उन्मङ्कः / उद्मङ्कः - उन्मङ्का - उद्मङ्का
घञ्
उन्मङ्कः / उद्मङ्कः
उन्मङ्का / उद्मङ्का


सनादि प्रत्ययाः

उपसर्गाः