संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निमङ्कितुम्' इति रूपं 'नि + मङ्क् - मकिँ मण्डने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?