कृदन्तरूपाणि - परि + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमङ्कनम्
अनीयर्
परिमङ्कनीयः - परिमङ्कनीया
ण्वुल्
परिमङ्ककः - परिमङ्किका
तुमुँन्
परिमङ्कितुम्
तव्य
परिमङ्कितव्यः - परिमङ्कितव्या
तृच्
परिमङ्किता - परिमङ्कित्री
ल्यप्
परिमङ्क्य
क्तवतुँ
परिमङ्कितवान् - परिमङ्कितवती
क्त
परिमङ्कितः - परिमङ्किता
शानच्
परिमङ्कमानः - परिमङ्कमाना
ण्यत्
परिमङ्क्यः - परिमङ्क्या
अच्
परिमङ्कः - परिमङ्का
घञ्
परिमङ्कः
परिमङ्का


सनादि प्रत्ययाः

उपसर्गाः