कृदन्तरूपाणि - नि + पठ् + णिच् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपाठनम्
अनीयर्
निपाठनीयः - निपाठनीया
ण्वुल्
निपाठकः - निपाठिका
तुमुँन्
निपाठयितुम्
तव्य
निपाठयितव्यः - निपाठयितव्या
तृच्
निपाठयिता - निपाठयित्री
ल्यप्
निपाठ्य
क्तवतुँ
निपाठितवान् - निपाठितवती
क्त
निपाठितः - निपाठिता
शतृँ
निपाठयन् - निपाठयन्ती
शानच्
निपाठयमानः - निपाठयमाना
यत्
निपाठ्यः - निपाठ्या
अच्
निपाठः - निपाठा
युच्
निपाठना


सनादि प्रत्ययाः

उपसर्गाः