कृदन्तरूपाणि - नि + पठ् + यङ्लुक् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपापठनम्
अनीयर्
निपापठनीयः - निपापठनीया
ण्वुल्
निपापाठकः - निपापाठिका
तुमुँन्
निपापठितुम्
तव्य
निपापठितव्यः - निपापठितव्या
तृच्
निपापठिता - निपापठित्री
ल्यप्
निपापठ्य
क्तवतुँ
निपापठितवान् - निपापठितवती
क्त
निपापठितः - निपापठिता
शतृँ
निपापठन् - निपापठती
ण्यत्
निपापाठ्यः - निपापाठ्या
अच्
निपापठः - निपापठा
घञ्
निपापाठः
निपापठा


सनादि प्रत्ययाः

उपसर्गाः