कृदन्तरूपाणि - पठ् + यङ्लुक् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पापठनम्
अनीयर्
पापठनीयः - पापठनीया
ण्वुल्
पापाठकः - पापाठिका
तुमुँन्
पापठितुम्
तव्य
पापठितव्यः - पापठितव्या
तृच्
पापठिता - पापठित्री
क्त्वा
पापठित्वा
क्तवतुँ
पापठितवान् - पापठितवती
क्त
पापठितः - पापठिता
शतृँ
पापठन् - पापठती
ण्यत्
पापाठ्यः - पापाठ्या
अच्
पापठः - पापठा
घञ्
पापाठः
पापठा


सनादि प्रत्ययाः

उपसर्गाः