कृदन्तरूपाणि - दुर् + पठ् + यङ्लुक् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पापठनम्
अनीयर्
दुष्पापठनीयः - दुष्पापठनीया
ण्वुल्
दुष्पापाठकः - दुष्पापाठिका
तुमुँन्
दुष्पापठितुम्
तव्य
दुष्पापठितव्यः - दुष्पापठितव्या
तृच्
दुष्पापठिता - दुष्पापठित्री
ल्यप्
दुष्पापठ्य
क्तवतुँ
दुष्पापठितवान् - दुष्पापठितवती
क्त
दुष्पापठितः - दुष्पापठिता
शतृँ
दुष्पापठन् - दुष्पापठती
ण्यत्
दुष्पापाठ्यः - दुष्पापाठ्या
अच्
दुष्पापठः - दुष्पापठा
घञ्
दुष्पापाठः
दुष्पापठा


सनादि प्रत्ययाः

उपसर्गाः