कृदन्तरूपाणि - दुर् + पठ् + णिच् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पाठनम्
अनीयर्
दुष्पाठनीयः - दुष्पाठनीया
ण्वुल्
दुष्पाठकः - दुष्पाठिका
तुमुँन्
दुष्पाठयितुम्
तव्य
दुष्पाठयितव्यः - दुष्पाठयितव्या
तृच्
दुष्पाठयिता - दुष्पाठयित्री
ल्यप्
दुष्पाठ्य
क्तवतुँ
दुष्पाठितवान् - दुष्पाठितवती
क्त
दुष्पाठितः - दुष्पाठिता
शतृँ
दुष्पाठयन् - दुष्पाठयन्ती
शानच्
दुष्पाठयमानः - दुष्पाठयमाना
यत्
दुष्पाठ्यः - दुष्पाठ्या
अच्
दुष्पाठः - दुष्पाठा
युच्
दुष्पाठना


सनादि प्रत्ययाः

उपसर्गाः