कृदन्तरूपाणि - अपि + पठ् + णिच् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपाठनम्
अनीयर्
अपिपाठनीयः - अपिपाठनीया
ण्वुल्
अपिपाठकः - अपिपाठिका
तुमुँन्
अपिपाठयितुम्
तव्य
अपिपाठयितव्यः - अपिपाठयितव्या
तृच्
अपिपाठयिता - अपिपाठयित्री
ल्यप्
अपिपाठ्य
क्तवतुँ
अपिपाठितवान् - अपिपाठितवती
क्त
अपिपाठितः - अपिपाठिता
शतृँ
अपिपाठयन् - अपिपाठयन्ती
शानच्
अपिपाठयमानः - अपिपाठयमाना
यत्
अपिपाठ्यः - अपिपाठ्या
अच्
अपिपाठः - अपिपाठा
युच्
अपिपाठना


सनादि प्रत्ययाः

उपसर्गाः