कृदन्तरूपाणि - अपि + पठ् + णिच्+सन् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिपाठयिषणम्
अनीयर्
अपिपिपाठयिषणीयः - अपिपिपाठयिषणीया
ण्वुल्
अपिपिपाठयिषकः - अपिपिपाठयिषिका
तुमुँन्
अपिपिपाठयिषितुम्
तव्य
अपिपिपाठयिषितव्यः - अपिपिपाठयिषितव्या
तृच्
अपिपिपाठयिषिता - अपिपिपाठयिषित्री
ल्यप्
अपिपिपाठयिष्य
क्तवतुँ
अपिपिपाठयिषितवान् - अपिपिपाठयिषितवती
क्त
अपिपिपाठयिषितः - अपिपिपाठयिषिता
शतृँ
अपिपिपाठयिषन् - अपिपिपाठयिषन्ती
शानच्
अपिपिपाठयिषमाणः - अपिपिपाठयिषमाणा
यत्
अपिपिपाठयिष्यः - अपिपिपाठयिष्या
अच्
अपिपिपाठयिषः - अपिपिपाठयिषा
घञ्
अपिपिपाठयिषः
अपिपिपाठयिषा


सनादि प्रत्ययाः

उपसर्गाः