कृदन्तरूपाणि - अपि + पठ् + सन् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिपठिषणम्
अनीयर्
अपिपिपठिषणीयः - अपिपिपठिषणीया
ण्वुल्
अपिपिपठिषकः - अपिपिपठिषिका
तुमुँन्
अपिपिपठिषितुम्
तव्य
अपिपिपठिषितव्यः - अपिपिपठिषितव्या
तृच्
अपिपिपठिषिता - अपिपिपठिषित्री
ल्यप्
अपिपिपठिष्य
क्तवतुँ
अपिपिपठिषितवान् - अपिपिपठिषितवती
क्त
अपिपिपठिषितः - अपिपिपठिषिता
शतृँ
अपिपिपठिषन् - अपिपिपठिषन्ती
यत्
अपिपिपठिष्यः - अपिपिपठिष्या
अच्
अपिपिपठिषः - अपिपिपठिषा
घञ्
अपिपिपठिषः
अपिपिपठिषा


सनादि प्रत्ययाः

उपसर्गाः