कृदन्तरूपाणि - दुर् + पठ् + सन् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पिपठिषणम्
अनीयर्
दुष्पिपठिषणीयः - दुष्पिपठिषणीया
ण्वुल्
दुष्पिपठिषकः - दुष्पिपठिषिका
तुमुँन्
दुष्पिपठिषितुम्
तव्य
दुष्पिपठिषितव्यः - दुष्पिपठिषितव्या
तृच्
दुष्पिपठिषिता - दुष्पिपठिषित्री
ल्यप्
दुष्पिपठिष्य
क्तवतुँ
दुष्पिपठिषितवान् - दुष्पिपठिषितवती
क्त
दुष्पिपठिषितः - दुष्पिपठिषिता
शतृँ
दुष्पिपठिषन् - दुष्पिपठिषन्ती
यत्
दुष्पिपठिष्यः - दुष्पिपठिष्या
अच्
दुष्पिपठिषः - दुष्पिपठिषा
घञ्
दुष्पिपठिषः
दुष्पिपठिषा


सनादि प्रत्ययाः

उपसर्गाः