कृदन्तरूपाणि - दुर् + पठ् + यङ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पापठनम्
अनीयर्
दुष्पापठनीयः - दुष्पापठनीया
ण्वुल्
दुष्पापठकः - दुष्पापठिका
तुमुँन्
दुष्पापठितुम्
तव्य
दुष्पापठितव्यः - दुष्पापठितव्या
तृच्
दुष्पापठिता - दुष्पापठित्री
ल्यप्
दुष्पापठ्य
क्तवतुँ
दुष्पापठितवान् - दुष्पापठितवती
क्त
दुष्पापठितः - दुष्पापठिता
शानच्
दुष्पापठ्यमानः - दुष्पापठ्यमाना
यत्
दुष्पापठ्यः - दुष्पापठ्या
घञ्
दुष्पापठः
दुष्पापठा


सनादि प्रत्ययाः

उपसर्गाः