कृदन्तरूपाणि - पठ् + यङ् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पापठनम्
अनीयर्
पापठनीयः - पापठनीया
ण्वुल्
पापठकः - पापठिका
तुमुँन्
पापठितुम्
तव्य
पापठितव्यः - पापठितव्या
तृच्
पापठिता - पापठित्री
क्त्वा
पापठित्वा
क्तवतुँ
पापठितवान् - पापठितवती
क्त
पापठितः - पापठिता
शानच्
पापठ्यमानः - पापठ्यमाना
यत्
पापठ्यः - पापठ्या
घञ्
पापठः
पापठा


सनादि प्रत्ययाः

उपसर्गाः