कृदन्तरूपाणि - पठ् + सन् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपठिषणम्
अनीयर्
पिपठिषणीयः - पिपठिषणीया
ण्वुल्
पिपठिषकः - पिपठिषिका
तुमुँन्
पिपठिषितुम्
तव्य
पिपठिषितव्यः - पिपठिषितव्या
तृच्
पिपठिषिता - पिपठिषित्री
क्त्वा
पिपठिषित्वा
क्तवतुँ
पिपठिषितवान् - पिपठिषितवती
क्त
पिपठिषितः - पिपठिषिता
शतृँ
पिपठिषन् - पिपठिषन्ती
यत्
पिपठिष्यः - पिपठिष्या
अच्
पिपठिषः - पिपठिषा
घञ्
पिपठिषः
पिपठिषा


सनादि प्रत्ययाः

उपसर्गाः